Shiva Purana

Progress:86.1%

प्रवृत्ते तु युगे तस्मिन्स्वीयो धर्मः प्रकाश्यताम् ।। शिष्यैश्च प्रतिशिष्यैश्च वर्तनीयस्त्वया पुनः ।। २१ ।।

english translation

pravRtte tu yuge tasminsvIyo dharmaH prakAzyatAm || ziSyaizca pratiziSyaizca vartanIyastvayA punaH || 21 ||

hk transliteration by Sanscript

मदाज्ञया भवद्धर्मो विस्तारं यास्यति ध्रुवम् ।। मदनुज्ञापरो नित्यं गतिं प्राप्स्यसि मामकीम् ।। २२ ।।

english translation

madAjJayA bhavaddharmo vistAraM yAsyati dhruvam || madanujJAparo nityaM gatiM prApsyasi mAmakIm || 22 ||

hk transliteration by Sanscript

एवमाज्ञा तदा दत्ता विष्णुना प्रभविष्णुना ।। शासनाद्देवदेवस्य हृदा त्वंतर्दधे हरिः ।।२३।।

english translation

evamAjJA tadA dattA viSNunA prabhaviSNunA || zAsanAddevadevasya hRdA tvaMtardadhe hariH ||23||

hk transliteration by Sanscript

ततस्स मुंडी परिपालयन्हरेराज्ञां तथा निर्मितवांश्च शिष्यान् ।। यथास्वरूपं चतुरस्तदानीं मायामयं शास्त्रमपाठयत्स्वयम् ।। २४ ।।

english translation

tatassa muMDI paripAlayanharerAjJAM tathA nirmitavAMzca ziSyAn || yathAsvarUpaM caturastadAnIM mAyAmayaM zAstramapAThayatsvayam || 24 ||

hk transliteration by Sanscript

यथा स्वयं तथा ते च चत्वारो मुंडिनः शुभाः ।। नमस्कृत्य स्थितास्तत्र हरये परमात्मने ।। २५ ।।

english translation

yathA svayaM tathA te ca catvAro muMDinaH zubhAH || namaskRtya sthitAstatra haraye paramAtmane || 25 ||

hk transliteration by Sanscript