Shiva Purana

Progress:6.2%

ब्रह्मोवाच ॥ इति पृष्टास्तदा तेन विष्णुना च मया सुराः ॥ पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥ विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८ ॥

Brahmā said: On being asked thus by Viṣṇu as well as by me, the deities bowed to Him with devotion and said.

english translation

brahmovAca ॥ iti pRSTAstadA tena viSNunA ca mayA surAH ॥ punaH praNamya taM prItyA kiM kAryaM vidyate'dhunA ॥ vinivedayituM kAryaM hyabruvanvacanaM zubham ॥ 8 ॥

hk transliteration by Sanscript