Shiva Purana

Progress:54.2%

ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः॥2-3-43-२० ॥

On seeing his splendour twice that of Nirṛti, she said “This is Śiva, the bridegroom of Pārvatī”. But you said “No”.

english translation

tato'pi dviguNAM zobhAM dRSTvA tasya ca sAbravIt ॥ rudro'yaM girijAsvAmI tadvA neti tvamabravIH॥2-3-43-20 ॥

hk transliteration by Sanscript