Progress:52.2%

ब्रह्मोवाच ।। इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ।। सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ।।२४।।

Brahmā said: Paying heed to this behest of Śiva, O sage, you, a great favourite of Śiva, invited all of them approaching everyone severally.

english translation

brahmovAca || itIzAjJAM tato dhRtvA bhavAJchaGkaravallabhaH || sarvAnnimantrayAmAsa taM taM gatvA drutaM mune ||24||

hk transliteration by Sanscript