Shiva Purana
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः॥ जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥ ३३ ॥
Then he got up and stood with a wreath of flowers arranged in his palms He who meditates on Mahadeva should chant the mantra of the gods in this order.
english translation
tata utthAya racitapuSpAJjalipuTaH sthitaH॥ japeddhyAtvA mahAdevaM yo devAnAmiti kramAt ॥ 33 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः॥ जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥ ३३ ॥
Then he got up and stood with a wreath of flowers arranged in his palms He who meditates on Mahadeva should chant the mantra of the gods in this order.
english translation
tata utthAya racitapuSpAJjalipuTaH sthitaH॥ japeddhyAtvA mahAdevaM yo devAnAmiti kramAt ॥ 33 ॥
hk transliteration by Sanscript