Shiva Purana
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ॥ ३२॥
After performing Nīrājana the balance of the worship shall be completed. After meditating on the lord and the goddess he shall repeat the mantra hundred and eight times.
english translation
nIrAjanAdikaM kRtvA pUjAzeSaM samApayet ॥ dhyAtvA devaM ca devIJca manumaSTottaraM japet ॥ 32॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ॥ ३२॥
After performing Nīrājana the balance of the worship shall be completed. After meditating on the lord and the goddess he shall repeat the mantra hundred and eight times.
english translation
nIrAjanAdikaM kRtvA pUjAzeSaM samApayet ॥ dhyAtvA devaM ca devIJca manumaSTottaraM japet ॥ 32॥
hk transliteration by Sanscript