Shiva Purana
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ॥ कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ॥ ७४ ॥
He shall offer water for Ācamana once again saying “Rudrāya Namaḥ” (obeisance to Rudra). He shall offer well consecrated scent saying “Kālāya Namaḥ”.
english translation
rudrAya nama ityuktvA punarAcamanIyakam ॥ kAlAya nama ityuktvA gandhandadyAtsusaMskRtam ॥ 74 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ॥ कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ॥ ७४ ॥
He shall offer water for Ācamana once again saying “Rudrāya Namaḥ” (obeisance to Rudra). He shall offer well consecrated scent saying “Kālāya Namaḥ”.
english translation
rudrAya nama ityuktvA punarAcamanIyakam ॥ kAlAya nama ityuktvA gandhandadyAtsusaMskRtam ॥ 74 ॥
hk transliteration by Sanscript