Shiva Purana
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत्॥ श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥ ७३ ॥
He shall offer a fresh piece of cloth saying Jyeṣṭhāya Namaḥ” (obeisance to the eldest). He shall offer the sacred thread saying Śreṣṭhāya Namaḥ (obeisance to the most excellent).
english translation
jyeSThAya nama ityuktvA zubhravastramprakalpayet॥ zreSThAya nama ityuktvA dadyAdyajJopavItakam ॥ 73 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत्॥ श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥ ७३ ॥
He shall offer a fresh piece of cloth saying Jyeṣṭhāya Namaḥ” (obeisance to the eldest). He shall offer the sacred thread saying Śreṣṭhāya Namaḥ (obeisance to the most excellent).
english translation
jyeSThAya nama ityuktvA zubhravastramprakalpayet॥ zreSThAya nama ityuktvA dadyAdyajJopavItakam ॥ 73 ॥
hk transliteration by Sanscript