Shiva Purana
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ॥ गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ॥ ११ ॥
One should arrange a seat saying 'Om Guruvasanaya Namah' The idol of the spiritual master is also placed there according to the instructions of the Kalpa.
english translation
gurvAsanAya nama ityAsanaM parikalpayet ॥ gurormUrtiM ca tatraiva kalpa yedupadezataH ॥ 11 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ॥ गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ॥ ११ ॥
One should arrange a seat saying 'Om Guruvasanaya Namah' The idol of the spiritual master is also placed there according to the instructions of the Kalpa.
english translation
gurvAsanAya nama ityAsanaM parikalpayet ॥ gurormUrtiM ca tatraiva kalpa yedupadezataH ॥ 11 ॥
hk transliteration by Sanscript