Shiva Purana
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ॥ पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥ १० ॥
They also offered themselves fragrant flowers and other utensils for worship The lotus of the lotus is the direction of the lotus with the utterance of the oṁkāra.
english translation
svAtmAnaM gaMdhapuSpAdipUjopakaraNAnyapi ॥ padmasyezAnadikpadmaM praNavoccArapUrvakam ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ॥ पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥ १० ॥
They also offered themselves fragrant flowers and other utensils for worship The lotus of the lotus is the direction of the lotus with the utterance of the oṁkāra.
english translation
svAtmAnaM gaMdhapuSpAdipUjopakaraNAnyapi ॥ padmasyezAnadikpadmaM praNavoccArapUrvakam ॥ 10 ॥
hk transliteration by Sanscript