Shiva Purana
ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ॥ ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ ७०॥
The five arts of the northeast are in the five whites in order. Then there are the four faces of the man, and the arts of the man.
english translation
IzAnyasya kalAH paMca paMcasveteSu ca kramAt ॥ tatazcaturSu vaktreSu puruSasya kalA api ॥ 70॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ॥ ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ ७०॥
The five arts of the northeast are in the five whites in order. Then there are the four faces of the man, and the arts of the man.
english translation
IzAnyasya kalAH paMca paMcasveteSu ca kramAt ॥ tatazcaturSu vaktreSu puruSasya kalA api ॥ 70॥
hk transliteration by Sanscript