Shiva Purana
पंचोपचारैस्संपूज्य शिरसा श्रीगुरुम्बुधः ॥ प्रणवं श्रीचतुर्थ्यंतं नमोंतं प्रणमेत्ततः ॥ ४५ ॥
Having worshiped him with the five rituals he bowed his head to the Śrī Guru. Then one should offer obeisances to the fourth oṁkāra of Śrī.
english translation
paMcopacAraissaMpUjya zirasA zrIgurumbudhaH ॥ praNavaM zrIcaturthyaMtaM namoMtaM praNamettataH ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पंचोपचारैस्संपूज्य शिरसा श्रीगुरुम्बुधः ॥ प्रणवं श्रीचतुर्थ्यंतं नमोंतं प्रणमेत्ततः ॥ ४५ ॥
Having worshiped him with the five rituals he bowed his head to the Śrī Guru. Then one should offer obeisances to the fourth oṁkāra of Śrī.
english translation
paMcopacAraissaMpUjya zirasA zrIgurumbudhaH ॥ praNavaM zrIcaturthyaMtaM namoMtaM praNamettataH ॥ 45 ॥
hk transliteration by Sanscript