Shiva Purana
बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ॥ शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः ॥ ४ ॥
The Bindu, triangle, hexagon and circle shall be drawn in order. The conch shall be placed in front in accordance with the rales of worship.
english translation
bindutrikoNaSaTkoNavRttAkArANi ca kramAt ॥ zaMkhaM ca puratasthApya pUjoktakramamArgataH ॥ 4 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ॥ शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः ॥ ४ ॥
The Bindu, triangle, hexagon and circle shall be drawn in order. The conch shall be placed in front in accordance with the rales of worship.
english translation
bindutrikoNaSaTkoNavRttAkArANi ca kramAt ॥ zaMkhaM ca puratasthApya pUjoktakramamArgataH ॥ 4 ॥
hk transliteration by Sanscript