Shiva Purana
प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ॥ देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः ॥ ५ ॥
He shall perform the Prāṇāyāma and after due Saṃkalpa rite, be shall worship the five deities mentioned as messengers before.
english translation
prANAnAyamya saMkalpya pUjayitvA surezvarI ॥ devatAH paJca pUrvoktA ativAhikarUpiNIH ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ॥ देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः ॥ ५ ॥
He shall perform the Prāṇāyāma and after due Saṃkalpa rite, be shall worship the five deities mentioned as messengers before.
english translation
prANAnAyamya saMkalpya pUjayitvA surezvarI ॥ devatAH paJca pUrvoktA ativAhikarUpiNIH ॥ 5 ॥
hk transliteration by Sanscript