Shiva Purana
मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः॥ प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः ॥ ३ ॥
The north-facing man should make the circles standing on his own. Determine only a region and a square in the middle.
english translation
maNDalAnyuttarAzAsyaH kuryAtsvayamavasthitaH॥ prAdezamAtraM saMkalpya caturasraM ca madhyataH ॥ 3 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः॥ प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः ॥ ३ ॥
The north-facing man should make the circles standing on his own. Determine only a region and a square in the middle.
english translation
maNDalAnyuttarAzAsyaH kuryAtsvayamavasthitaH॥ prAdezamAtraM saMkalpya caturasraM ca madhyataH ॥ 3 ॥
hk transliteration by Sanscript