Shiva Purana
इति जप्त्वा महादेवं सांबं संसारभेषजम् ॥ सर्वज्ञमपराधीनं सर्वानुग्रहकारकम् ॥ ६१ ॥
Having thus chanted Mahadeva Sāmba the remedy for this world He is omniscient and independent of others and benevolent to all.
english translation
iti japtvA mahAdevaM sAMbaM saMsArabheSajam ॥ sarvajJamaparAdhInaM sarvAnugrahakArakam ॥ 61 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इति जप्त्वा महादेवं सांबं संसारभेषजम् ॥ सर्वज्ञमपराधीनं सर्वानुग्रहकारकम् ॥ ६१ ॥
Having thus chanted Mahadeva Sāmba the remedy for this world He is omniscient and independent of others and benevolent to all.
english translation
iti japtvA mahAdevaM sAMbaM saMsArabheSajam ॥ sarvajJamaparAdhInaM sarvAnugrahakArakam ॥ 61 ॥
hk transliteration by Sanscript