Shiva Purana
पंचभिर्ब्रह्मभिस्स्पृष्ट्वा जपेत्स्थलमनन्यधीः ॥ यो देवानामुपक्रम्य यः परः स महेश्वरः ॥ ६० ॥
Touching the five Brahmans one should chant the mantra with an exclusive mind He who is above the gods and who is beyond them is the great Lord.
english translation
paMcabhirbrahmabhisspRSTvA japetsthalamananyadhIH ॥ yo devAnAmupakramya yaH paraH sa mahezvaraH ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पंचभिर्ब्रह्मभिस्स्पृष्ट्वा जपेत्स्थलमनन्यधीः ॥ यो देवानामुपक्रम्य यः परः स महेश्वरः ॥ ६० ॥
Touching the five Brahmans one should chant the mantra with an exclusive mind He who is above the gods and who is beyond them is the great Lord.
english translation
paMcabhirbrahmabhisspRSTvA japetsthalamananyadhIH ॥ yo devAnAmupakramya yaH paraH sa mahezvaraH ॥ 60 ॥
hk transliteration by Sanscript