Shiva Purana
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ॥ कटिशौचं पादशौचं विधायाचम्य च द्विधा ॥ १५ ॥
He shall divide another lump of clay into three. With one part he shall purify the hips and feet and perform Ācamana twice.
english translation
mRdamanyAM punastredhA vibhajya ca tadekayA ॥ kaTizaucaM pAdazaucaM vidhAyAcamya ca dvidhA ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ॥ कटिशौचं पादशौचं विधायाचम्य च द्विधा ॥ १५ ॥
He shall divide another lump of clay into three. With one part he shall purify the hips and feet and perform Ācamana twice.
english translation
mRdamanyAM punastredhA vibhajya ca tadekayA ॥ kaTizaucaM pAdazaucaM vidhAyAcamya ca dvidhA ॥ 15 ॥
hk transliteration by Sanscript