Shiva Purana
प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ॥ पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ॥ १६ ॥
Repeating the Praṇava he shall perform Prāṇāyāma silently sixteen times. He shall take another part of the clay lump and apply it on his thighs thrice repeating “Om”.
english translation
praNavenAtha SoDaza prANAnAyamya vAgyataH ॥ punaranyAM svorudeze tridhA vinyasya comiti ॥ 16 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ॥ पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ॥ १६ ॥
Repeating the Praṇava he shall perform Prāṇāyāma silently sixteen times. He shall take another part of the clay lump and apply it on his thighs thrice repeating “Om”.
english translation
praNavenAtha SoDaza prANAnAyamya vAgyataH ॥ punaranyAM svorudeze tridhA vinyasya comiti ॥ 16 ॥
hk transliteration by Sanscript