Shiva Purana
प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ॥ त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम् ॥ १७ ॥
He shall sprinkle water over it repeating Om seven times. He shall apply the clay on the palms once in the beginning and thrice afterwards. Then he shall glance at the holy disc of the sun.
english translation
prokSyAbhimaMtrayetsapta svapANyostalamekadhA ॥ tridhAlipyAtha sampazyetsUryyamUrtiM ca pAvanIm ॥ 17 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ॥ त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम् ॥ १७ ॥
He shall sprinkle water over it repeating Om seven times. He shall apply the clay on the palms once in the beginning and thrice afterwards. Then he shall glance at the holy disc of the sun.
english translation
prokSyAbhimaMtrayetsapta svapANyostalamekadhA ॥ tridhAlipyAtha sampazyetsUryyamUrtiM ca pAvanIm ॥ 17 ॥
hk transliteration by Sanscript