Shiva Purana
प्रज्ञानात्मा यदेवेह तदमुत्रेति चिन्तयेत् ॥ यः स एवेति विद्वद्भिस्सिद्धान्तिभिरिहोच्यते ॥ ८ ॥
The self of wisdom should think that whatever is in this world is in the next. It is here said by the learned and the Siddhantas that He is the same.
english translation
prajJAnAtmA yadeveha tadamutreti cintayet ॥ yaH sa eveti vidvadbhissiddhAntibhirihocyate ॥ 8 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रज्ञानात्मा यदेवेह तदमुत्रेति चिन्तयेत् ॥ यः स एवेति विद्वद्भिस्सिद्धान्तिभिरिहोच्यते ॥ ८ ॥
The self of wisdom should think that whatever is in this world is in the next. It is here said by the learned and the Siddhantas that He is the same.
english translation
prajJAnAtmA yadeveha tadamutreti cintayet ॥ yaH sa eveti vidvadbhissiddhAntibhirihocyate ॥ 8 ॥
hk transliteration by Sanscript