Shiva Purana
अयमात्मेति वाक्ये च पुंरूपं पदयुग्मकम् ॥ ईशेन रक्षणीयत्वादीशावस्यमिदं जगत् ॥ ७ ॥
In the statement “This Ātman is Brahman” both the words are in the masculine. All this worthy of protection is pervaded by the lord.
english translation
ayamAtmeti vAkye ca puMrUpaM padayugmakam ॥ Izena rakSaNIyatvAdIzAvasyamidaM jagat ॥ 7 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अयमात्मेति वाक्ये च पुंरूपं पदयुग्मकम् ॥ ईशेन रक्षणीयत्वादीशावस्यमिदं जगत् ॥ ७ ॥
In the statement “This Ātman is Brahman” both the words are in the masculine. All this worthy of protection is pervaded by the lord.
english translation
ayamAtmeti vAkye ca puMrUpaM padayugmakam ॥ Izena rakSaNIyatvAdIzAvasyamidaM jagat ॥ 7 ॥
hk transliteration by Sanscript