Shiva Purana
एवं कृतनमस्कारं शिष्यन्दद्याद्गुरुः स्वयम् ॥ सुशीलं यतवाचं तं विनयावनतं स्थितम् ॥ ५१ ॥
When the disciple has finished the customary obeisance he shall stand humbly and silently like a well behaved disciple. The preceptor shall tell him like this.
english translation
evaM kRtanamaskAraM ziSyandadyAdguruH svayam ॥ suzIlaM yatavAcaM taM vinayAvanataM sthitam ॥ 51 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवं कृतनमस्कारं शिष्यन्दद्याद्गुरुः स्वयम् ॥ सुशीलं यतवाचं तं विनयावनतं स्थितम् ॥ ५१ ॥
When the disciple has finished the customary obeisance he shall stand humbly and silently like a well behaved disciple. The preceptor shall tell him like this.
english translation
evaM kRtanamaskAraM ziSyandadyAdguruH svayam ॥ suzIlaM yatavAcaM taM vinayAvanataM sthitam ॥ 51 ॥
hk transliteration by Sanscript