Shiva Purana
सम्प्रदायानुगुण्येन नमस्कुर्युस्तथापरे ॥ शिष्यस्तदा समुत्थाय नमस्कुर्याद्गुरुन्तथा ॥ गुरोरपि गुरुं तस्य शिष्यांश्च स्वगुरोरपि ॥ ५० ॥
The disciple shall then stand up and prostrate before his preceptor, the preceptor’s preceptor and the other disciples of his preceptor.
english translation
sampradAyAnuguNyena namaskuryustathApare ॥ ziSyastadA samutthAya namaskuryAdguruntathA ॥ gurorapi guruM tasya ziSyAMzca svagurorapi ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सम्प्रदायानुगुण्येन नमस्कुर्युस्तथापरे ॥ शिष्यस्तदा समुत्थाय नमस्कुर्याद्गुरुन्तथा ॥ गुरोरपि गुरुं तस्य शिष्यांश्च स्वगुरोरपि ॥ ५० ॥
The disciple shall then stand up and prostrate before his preceptor, the preceptor’s preceptor and the other disciples of his preceptor.
english translation
sampradAyAnuguNyena namaskuryustathApare ॥ ziSyastadA samutthAya namaskuryAdguruntathA ॥ gurorapi guruM tasya ziSyAMzca svagurorapi ॥ 50 ॥
hk transliteration by Sanscript