Shiva Purana
ततश्च देशिकः प्रीत्या नामश्रीपादसंज्ञितम् ॥ छत्रञ्च पादुकां दद्याद्दूर्वाकल्पविकल्पनम् ॥ ४७ ॥
Then the desika lovingly chanted the name Sripada An umbrella and sandals of the choice of durva kalpa should be given.
english translation
tatazca dezikaH prItyA nAmazrIpAdasaMjJitam ॥ chatraJca pAdukAM dadyAddUrvAkalpavikalpanam ॥ 47 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततश्च देशिकः प्रीत्या नामश्रीपादसंज्ञितम् ॥ छत्रञ्च पादुकां दद्याद्दूर्वाकल्पविकल्पनम् ॥ ४७ ॥
Then the desika lovingly chanted the name Sripada An umbrella and sandals of the choice of durva kalpa should be given.
english translation
tatazca dezikaH prItyA nAmazrIpAdasaMjJitam ॥ chatraJca pAdukAM dadyAddUrvAkalpavikalpanam ॥ 47 ॥
hk transliteration by Sanscript