Shiva Purana
तिलकं वन्दनेनाथ सर्वाङ्गालेपनं पुनः ॥ स्वसम्प्रदायानुगुणं कारयेच्च यथाविधि ॥ ४६ ॥
The caste mark on the forehead and the application of the unguent over the body shall be carried out in accordance with his cultural custom.
english translation
tilakaM vandanenAtha sarvAGgAlepanaM punaH ॥ svasampradAyAnuguNaM kArayecca yathAvidhi ॥ 46 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तिलकं वन्दनेनाथ सर्वाङ्गालेपनं पुनः ॥ स्वसम्प्रदायानुगुणं कारयेच्च यथाविधि ॥ ४६ ॥
The caste mark on the forehead and the application of the unguent over the body shall be carried out in accordance with his cultural custom.
english translation
tilakaM vandanenAtha sarvAGgAlepanaM punaH ॥ svasampradAyAnuguNaM kArayecca yathAvidhi ॥ 46 ॥
hk transliteration by Sanscript