Shiva Purana
तदंगेषु समालिप्य तद्भस्म विधिना गुरुः ॥ आसने संप्रवेश्याथ कल्पिते स्थापयेत्सुखम्॥ ४०॥
The preceptor smeared the ashes on his limbs according to the prescribed ritual Then he should enter the seat and place it comfortably in the imaginary place.
english translation
tadaMgeSu samAlipya tadbhasma vidhinA guruH ॥ Asane saMpravezyAtha kalpite sthApayetsukham॥ 40॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तदंगेषु समालिप्य तद्भस्म विधिना गुरुः ॥ आसने संप्रवेश्याथ कल्पिते स्थापयेत्सुखम्॥ ४०॥
The preceptor smeared the ashes on his limbs according to the prescribed ritual Then he should enter the seat and place it comfortably in the imaginary place.
english translation
tadaMgeSu samAlipya tadbhasma vidhinA guruH ॥ Asane saMpravezyAtha kalpite sthApayetsukham॥ 40॥
hk transliteration by Sanscript