Shiva Purana
क्षालितांघ्रिर्द्विराचम्य धृतभस्मगुरुश्शिशुम् ॥ हस्ताभ्यामवलंब्याथ हस्तौ मंडपमध्यतः ॥ ३९ ॥
After washing his feet he washed himself twice and the ashes were placed on the child Then he leaned his hands together in the middle of the pavilion.
english translation
kSAlitAMghrirdvirAcamya dhRtabhasmaguruzzizum ॥ hastAbhyAmavalaMbyAtha hastau maMDapamadhyataH ॥ 39 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
क्षालितांघ्रिर्द्विराचम्य धृतभस्मगुरुश्शिशुम् ॥ हस्ताभ्यामवलंब्याथ हस्तौ मंडपमध्यतः ॥ ३९ ॥
After washing his feet he washed himself twice and the ashes were placed on the child Then he leaned his hands together in the middle of the pavilion.
english translation
kSAlitAMghrirdvirAcamya dhRtabhasmaguruzzizum ॥ hastAbhyAmavalaMbyAtha hastau maMDapamadhyataH ॥ 39 ॥
hk transliteration by Sanscript