Shiva Purana
पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम्॥ स्वसनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम् ॥ ४१ ॥
The preceptor shall be seated with the disciple facing the cast and desirous of spiritual knowledge. The preceptor shall tell him—“Be pure in soul.”
english translation
pUrvAbhimukhamAtmIyatattvajJAnAbhilASiNam॥ svasanastho gururbrUyAdamalAtmA bhaveti tam ॥ 41 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम्॥ स्वसनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम् ॥ ४१ ॥
The preceptor shall be seated with the disciple facing the cast and desirous of spiritual knowledge. The preceptor shall tell him—“Be pure in soul.”
english translation
pUrvAbhimukhamAtmIyatattvajJAnAbhilASiNam॥ svasanastho gururbrUyAdamalAtmA bhaveti tam ॥ 41 ॥
hk transliteration by Sanscript