Shiva Purana
यदस्ति वस्तु तत्सर्वं गुण प्राधान्ययोगतः ॥ समस्तं व्यस्तमपि च प्रणवार्थम्प्रचक्षते ॥ ३८ ॥
They say that whatever exists whether a composite unit or an analysed piece is the meaning of the Praṇava in view of the predominence of the Guṇas.
english translation
yadasti vastu tatsarvaM guNa prAdhAnyayogataH ॥ samastaM vyastamapi ca praNavArthampracakSate ॥ 38 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
यदस्ति वस्तु तत्सर्वं गुण प्राधान्ययोगतः ॥ समस्तं व्यस्तमपि च प्रणवार्थम्प्रचक्षते ॥ ३८ ॥
They say that whatever exists whether a composite unit or an analysed piece is the meaning of the Praṇava in view of the predominence of the Guṇas.
english translation
yadasti vastu tatsarvaM guNa prAdhAnyayogataH ॥ samastaM vyastamapi ca praNavArthampracakSate ॥ 38 ॥
hk transliteration by Sanscript