Shiva Purana
आचार्य्य रूपया विप्र संछिन्नाखिलबन्धनः ॥ शिशुः शिवपदासक्तो गुर्वात्मा भवति धुवम् ॥ ३७ ॥
O Brahmin, the disciple whose bondage is severed due to the favour of the preceptor and who is engaged in Śiva’s worship becomes a lofty soul indeed.
english translation
AcAryya rUpayA vipra saMchinnAkhilabandhanaH ॥ zizuH zivapadAsakto gurvAtmA bhavati dhuvam ॥ 37 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
आचार्य्य रूपया विप्र संछिन्नाखिलबन्धनः ॥ शिशुः शिवपदासक्तो गुर्वात्मा भवति धुवम् ॥ ३७ ॥
O Brahmin, the disciple whose bondage is severed due to the favour of the preceptor and who is engaged in Śiva’s worship becomes a lofty soul indeed.
english translation
AcAryya rUpayA vipra saMchinnAkhilabandhanaH ॥ zizuH zivapadAsakto gurvAtmA bhavati dhuvam ॥ 37 ॥
hk transliteration by Sanscript