Shiva Purana
सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि॥ श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः ॥ ३४ ॥
O sage, the Śruti says “Think that everything is Brahman, everything is Rudra.” Thus Sadāśiva is the Ātman of the universe.
english translation
sarvaM brahmetyupAsIta sarvaM vai rudra ityapi॥ zrutirAha mune tasmAtprapaJcAtmA sadAzivaH ॥ 34 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि॥ श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः ॥ ३४ ॥
O sage, the Śruti says “Think that everything is Brahman, everything is Rudra.” Thus Sadāśiva is the Ātman of the universe.
english translation
sarvaM brahmetyupAsIta sarvaM vai rudra ityapi॥ zrutirAha mune tasmAtprapaJcAtmA sadAzivaH ॥ 34 ॥
hk transliteration by Sanscript