Shiva Purana
गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ॥ इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ॥ ४२ ॥
At the time of the Guru’s instruction, Shiva is composed of Sohamshakti. Thus the animal should then become the great mantra for the living entity.
english translation
gurUpadeza kAle tu sohaMzaktyAtmakazzivaH ॥ iti jIvaparo bhUyAnmahAmantrastadA pazuH ॥ 42 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ॥ इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ॥ ४२ ॥
At the time of the Guru’s instruction, Shiva is composed of Sohamshakti. Thus the animal should then become the great mantra for the living entity.
english translation
gurUpadeza kAle tu sohaMzaktyAtmakazzivaH ॥ iti jIvaparo bhUyAnmahAmantrastadA pazuH ॥ 42 ॥
hk transliteration by Sanscript