Shiva Purana
हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ॥ शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ॥ ४१ ॥
It is the inverted form of Haṃsa. The meaning of the letter ‘Sa’ is Śiva. The conclusion is, the Śakti form is expressed by the great Mantra.
english translation
haMsasya pratilomaH syAtsakArArthazzivaH smRtaH ॥ zaktyAtmako mahAmantravAcyaH syAditi nirNayaH ॥ 41 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ॥ शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ॥ ४१ ॥
It is the inverted form of Haṃsa. The meaning of the letter ‘Sa’ is Śiva. The conclusion is, the Śakti form is expressed by the great Mantra.
english translation
haMsasya pratilomaH syAtsakArArthazzivaH smRtaH ॥ zaktyAtmako mahAmantravAcyaH syAditi nirNayaH ॥ 41 ॥
hk transliteration by Sanscript