Shiva Purana
शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ॥ प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ॥ ४३ ॥
He is composed of Shakti and is a part of Shiva and by the unity of Shiva he enjoys the equality of Shiva. Wisdom, however, appears to be the meaning of wisdom in the words of the Brahman.
english translation
zaktyAtmakazzivAMzazca zivaikyAcchivasAmyabhAk ॥ prajJAnaM brahmavAkye tu prajJAnArthaH pradRzyate ॥ 43 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ॥ प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ॥ ४३ ॥
He is composed of Shakti and is a part of Shiva and by the unity of Shiva he enjoys the equality of Shiva. Wisdom, however, appears to be the meaning of wisdom in the words of the Brahman.
english translation
zaktyAtmakazzivAMzazca zivaikyAcchivasAmyabhAk ॥ prajJAnaM brahmavAkye tu prajJAnArthaH pradRzyate ॥ 43 ॥
hk transliteration by Sanscript