Shiva Purana
त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ॥ कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः ॥ १८ ॥
You have taught many disciples. But among them who is like you? Those base persons are rotting in delusion even now, wrangling in the philosophical texts propounded by Kapila and others.
english translation
tvayopadiSTA ye ziSyAstatra ko vA bhavatsamaH ॥ kapilAdiSu zAstreSu bhramaMtyadyApi te'dhamAH ॥ 18 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ॥ कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः ॥ १८ ॥
You have taught many disciples. But among them who is like you? Those base persons are rotting in delusion even now, wrangling in the philosophical texts propounded by Kapila and others.
english translation
tvayopadiSTA ye ziSyAstatra ko vA bhavatsamaH ॥ kapilAdiSu zAstreSu bhramaMtyadyApi te'dhamAH ॥ 18 ॥
hk transliteration by Sanscript