Shiva Purana
कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ॥ यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने॥ १७ ॥
The arguments in the philosophical text books are extensive beginning with those on Karmans and the principle of existence. But O sage, those arguments shall be listened to with discrimination by a wise person. Then it may yield wisdom.
english translation
karmAsti tattvAdArabhya zAstravAdassuvistaraH ॥ yathAvivekaM zrotavyo jJAninA jJAnado mune॥ 17 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ॥ यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने॥ १७ ॥
The arguments in the philosophical text books are extensive beginning with those on Karmans and the principle of existence. But O sage, those arguments shall be listened to with discrimination by a wise person. Then it may yield wisdom.
english translation
karmAsti tattvAdArabhya zAstravAdassuvistaraH ॥ yathAvivekaM zrotavyo jJAninA jJAnado mune॥ 17 ॥
hk transliteration by Sanscript