Shiva Purana
Progress:62.6%
1
ईश्वर उवाच ॥ ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ॥ सदाशिवान्महेशादिचतुष्कस्य वरानने॥ १ ॥
Subrahmaṇya said:— Henceforth I shall explain, O good-faced lady, the mode of creation for the set of four, Maheśa etc. from Sadāśiva.
english translation
Izvara uvAca ॥ tataH paraM pravakSyAmi sRSTipaddhatimuttamAm ॥ sadAzivAnmahezAdicatuSkasya varAnane॥ 1 ॥
2
सदाशिवस्समष्टिस्स्यादाकाशधिपतिः प्रभुः ॥ अस्यैव व्यष्टितापन्नम्महेशादिचतुष्टयम् ॥ २ ॥
Sadāśiva the lord of ether is the composite. The set of four, Maheśa etc. is the individualistic form.
sadAzivassamaSTissyAdAkAzadhipatiH prabhuH ॥ asyaiva vyaSTitApannammahezAdicatuSTayam ॥ 2 ॥
3
सदाशिवसहस्रांशान्महेशस्य समुद्भवः ॥ पुरुषाननरूपत्वाद्वायोरधिपतिश्च सः ॥ ३ ॥
Maheśa is a thousandth part of Sadāśiva. It has the form of Puruṣa for its face. It is the lord of wind too.
sadAzivasahasrAMzAnmahezasya samudbhavaH ॥ puruSAnanarUpatvAdvAyoradhipatizca saH ॥ 3 ॥
4
मायाशक्तियुतो वामे सकलश्च क्रियाधिकः ॥ अस्यैव व्यष्टिरूपं स्यादीश्वरादिचतुष्टयम् ॥ ४॥
He is associated with Māyā Śakti on his left. He is Saguṇa having much activity. The set of four Īśvara etc. is his own Vyaṣṭi.
mAyAzaktiyuto vAme sakalazca kriyAdhikaH ॥ asyaiva vyaSTirUpaM syAdIzvarAdicatuSTayam ॥ 4॥
5
ईशो विश्वेश्वरः पश्चात्परमेशस्ततः परम् ॥ सर्वेश्वर इतीदन्तु तिरोधाचक्रमुत्तमम् ॥ ५ ॥
This set of four comprising Īśvara, Viśveśvara, Parameśvara and Sarveśvara is the excellent Tirobhāvacakra.
Izo vizvezvaraH pazcAtparamezastataH param ॥ sarvezvara itIdantu tirodhAcakramuttamam ॥ 5 ॥
Chapter 14
Verses 46-50
Chapter 15
Verses 6-10
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english