Shiva Purana
ईश्वर उवाच ॥ ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ॥ सदाशिवान्महेशादिचतुष्कस्य वरानने॥ १ ॥
Subrahmaṇya said:— Henceforth I shall explain, O good-faced lady, the mode of creation for the set of four, Maheśa etc. from Sadāśiva.
english translation
Izvara uvAca ॥ tataH paraM pravakSyAmi sRSTipaddhatimuttamAm ॥ sadAzivAnmahezAdicatuSkasya varAnane॥ 1 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ईश्वर उवाच ॥ ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ॥ सदाशिवान्महेशादिचतुष्कस्य वरानने॥ १ ॥
Subrahmaṇya said:— Henceforth I shall explain, O good-faced lady, the mode of creation for the set of four, Maheśa etc. from Sadāśiva.
english translation
Izvara uvAca ॥ tataH paraM pravakSyAmi sRSTipaddhatimuttamAm ॥ sadAzivAnmahezAdicatuSkasya varAnane॥ 1 ॥
hk transliteration by Sanscript