Shiva Purana
Progress:63.0%
6
तिरोभावो द्विधा भिन्न एको रुद्रादिगोचरः ॥ अन्यश्च देहभावेन पशुवर्गस्य सन्ततेः ॥ ६ ॥
Tirobhāva is twofold. One concerns Rudra, the other the individual souls in view of their physical bodies.
english translation
tirobhAvo dvidhA bhinna eko rudrAdigocaraH ॥ anyazca dehabhAvena pazuvargasya santateH ॥ 6 ॥
7
भोगानुरंजनपरः कर्मसाम्यक्षणावधि ॥ कर्मसाम्ये स एकः स्यादनुग्रहमयो विभुः ॥ ७ ॥
The latter remains till equality in activity is achieved. When this is achieved, there remains only the lord of the form of blessing.
bhogAnuraMjanaparaH karmasAmyakSaNAvadhi ॥ karmasAmye sa ekaH syAdanugrahamayo vibhuH ॥ 7 ॥
8
तत्र सर्वेश्वरा यास्ते देवताः परिकीर्त्तिताः ॥ परब्रह्मात्मकाः साक्षान्निर्विकल्पा निरामयाः ॥ ८ ॥
There all the Īśvaras who are glorified as the deities, are identical with the great Brahman itself, free from alternatives and ailments.
tatra sarvezvarA yAste devatAH parikIrttitAH ॥ parabrahmAtmakAH sAkSAnnirvikalpA nirAmayAH ॥ 8 ॥
9
तिरोभावात्मकं चक्रं भवेच्छान्तिकलामयम् ॥ महेश्वराधिष्ठितं च पदमेतदनुत्तमम् ॥ ९ ॥
The Tirobhāva Cakra consists of the Śāntikalā. This excellent region is presided over by Maheśvara.
tirobhAvAtmakaM cakraM bhavecchAntikalAmayam ॥ mahezvarAdhiSThitaM ca padametadanuttamam ॥ 9 ॥
10
एतदेव पदं प्राप्यं महेशपदसेविनाम् ॥ माहेश्वराणां सालोक्यक्रमादेव विमुक्तिदम्॥ १०॥
This region is attainable by those who serve Maheśa etc. It yields Sālokya liberation to the devotees of Maheśvara.
etadeva padaM prApyaM mahezapadasevinAm ॥ mAhezvarANAM sAlokyakramAdeva vimuktidam॥ 10॥
Chapter 15
Verses 1-5
Verses 11-15
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english