Shiva Purana
Progress:61.7%
36
सर्वैश्वर्येण सम्पन्न इत्याहाथर्व्वणी शिखा ॥ सर्वैश्वर्य्यप्रदातृत्वमस्यैव प्रवदन्ति हि ॥ ३६ ॥
The Vedic text Atharvaśīrṣa says “Equipped with glory and prosperity”. The ability to bestow glory shall be mentioned of him alone.
english translation
sarvaizvaryeNa sampanna ityAhAtharvvaNI zikhA ॥ sarvaizvaryyapradAtRtvamasyaiva pravadanti hi ॥ 36 ॥
37
चमकस्य पदान्नान्य दधिकं विद्यते पदम् ॥ ब्रह्मपंचकविस्तारप्रपंचः खलु दृश्यते ॥ ३७ ॥
There is no higher region than that of Śiva. This universe is only an extension of the five Brahmans.
camakasya padAnnAnya dadhikaM vidyate padam ॥ brahmapaMcakavistAraprapaMcaH khalu dRzyate ॥ 37 ॥
38
ब्रह्मभ्य एवं संजाता निवृत्त्याद्याः कला मताः ॥ सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः ॥ ३८ ॥
Nivṛtti and the Kalās are the offshoots of five Brahmans. They are in the form of subtle elements well known as causes.
brahmabhya evaM saMjAtA nivRttyAdyAH kalA matAH ॥ sUkSmabhUtasvarUpiNyaH kAraNatvena vizrutAH ॥ 38 ॥
39
स्थूलरूपस्वरूपस्य प्रपंचस्यास्य सुव्रत ॥ पंचधावस्थितं यत्तद्ब्रह्मपंचकमिष्यते ॥ ३९ ॥
O sage of good rites, the set of five Brahmans is the cause of gross cosmos.
sthUlarUpasvarUpasya prapaMcasyAsya suvrata ॥ paMcadhAvasthitaM yattadbrahmapaMcakamiSyate ॥ 39 ॥
40
पुरुषः श्रोत्रवाण्यौ च शब्दकाशौ च पंचकम् ॥ व्याप्तमीशानरूपेण ब्रह्मणा मुनिसत्तम ॥ ४० ॥
Puruṣa, ear, speech, sound and ether, this set of five is pervaded, O excellent sage, by the Brahman in the form of Īśāna.
puruSaH zrotravANyau ca zabdakAzau ca paMcakam ॥ vyAptamIzAnarUpeNa brahmaNA munisattama ॥ 40 ॥
Chapter 14
Verses 31-35
Verses 41-45
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english