Shiva Purana
Progress:61.4%
31
अनुग्रहमयं चक्रं शांत्यतीतकलामयम् ॥ सदाशिवाधिष्ठितं च परमं पदमुच्यते ॥ ३१॥
The Anugraha cakra is the greatest bliss presided over by Sadāśiva. It consists of the digit beyond calmness.
english translation
anugrahamayaM cakraM zAMtyatItakalAmayam ॥ sadAzivAdhiSThitaM ca paramaM padamucyate ॥ 31॥
32
एतदेव पदं प्राप्यं यतीनां भवितात्मनाम् ॥ सदाशिवोपासकानां प्रणवासक्तचेतसाम् ॥ ३२ ॥
This region is attainable by the pious ascetics who worship Sadāśiva, with the minds fixed on the Praṇava.
etadeva padaM prApyaM yatInAM bhavitAtmanAm ॥ sadAzivopAsakAnAM praNavAsaktacetasAm ॥ 32 ॥
33
एतदेव पदं प्राप्य तेन साकं मुनीश्वराः ॥ भुक्त्वा सुविपुलान्भोगान्देवेन ब्रह्मरूपिणा ॥ ३३ ॥
Having attained this very abode the great sages accompanied him Having enjoyed abundant pleasures by the god in the form of Brahma.
etadeva padaM prApya tena sAkaM munIzvarAH ॥ bhuktvA suvipulAnbhogAndevena brahmarUpiNA ॥ 33 ॥
34
महाप्रलयसंभूतौ शिवसाम्यं भजंति हि ॥ न पतंति पुनः क्वापि संसाराब्धौ जनाश्च ते ॥ ३४ ॥
They worship the equality of Lord Śiva when they are born in the great cataclysm. They and their people never fall back into the ocean of this world.
mahApralayasaMbhUtau zivasAmyaM bhajaMti hi ॥ na pataMti punaH kvApi saMsArAbdhau janAzca te ॥ 34 ॥
35
ते ब्रह्मलोक इति च श्रुतिराह सनातनी ॥ ऐश्वर्य्यं तु शिवस्यापि समष्टिरिदमेव हि ॥ ३५ ॥
The eternal Veda says “Te brahmaloke” etc. The glory of Śiva is the composite form itself.
te brahmaloka iti ca zrutirAha sanAtanI ॥ aizvaryyaM tu zivasyApi samaSTiridameva hi ॥ 35 ॥
Chapter 14
Verses 26-30
Verses 36-40
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english