Shiva Purana
एतदेव पदं प्राप्यं यतीनां भवितात्मनाम् ॥ सदाशिवोपासकानां प्रणवासक्तचेतसाम् ॥ ३२ ॥
This region is attainable by the pious ascetics who worship Sadāśiva, with the minds fixed on the Praṇava.
english translation
etadeva padaM prApyaM yatInAM bhavitAtmanAm ॥ sadAzivopAsakAnAM praNavAsaktacetasAm ॥ 32 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एतदेव पदं प्राप्यं यतीनां भवितात्मनाम् ॥ सदाशिवोपासकानां प्रणवासक्तचेतसाम् ॥ ३२ ॥
This region is attainable by the pious ascetics who worship Sadāśiva, with the minds fixed on the Praṇava.
english translation
etadeva padaM prApyaM yatInAM bhavitAtmanAm ॥ sadAzivopAsakAnAM praNavAsaktacetasAm ॥ 32 ॥
hk transliteration by Sanscript