Shiva Purana
ब्रह्मभ्य एवं संजाता निवृत्त्याद्याः कला मताः ॥ सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः ॥ ३८ ॥
Nivṛtti and the Kalās are the offshoots of five Brahmans. They are in the form of subtle elements well known as causes.
english translation
brahmabhya evaM saMjAtA nivRttyAdyAH kalA matAH ॥ sUkSmabhUtasvarUpiNyaH kAraNatvena vizrutAH ॥ 38 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ब्रह्मभ्य एवं संजाता निवृत्त्याद्याः कला मताः ॥ सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः ॥ ३८ ॥
Nivṛtti and the Kalās are the offshoots of five Brahmans. They are in the form of subtle elements well known as causes.
english translation
brahmabhya evaM saMjAtA nivRttyAdyAH kalA matAH ॥ sUkSmabhUtasvarUpiNyaH kAraNatvena vizrutAH ॥ 38 ॥
hk transliteration by Sanscript