Shiva Purana
ईशानस्यैव देवस्य चतुर्व्यूहपदे स्थितम् ॥ पुरुषाद्यं च सद्यांतं ब्रह्मरूपं चतुष्टयम् ॥ २५ ॥
It is situated at the foot of the four clusters of the northern god The fourfold form of the Brahman, beginning with the Purusha and ending with the present.
english translation
IzAnasyaiva devasya caturvyUhapade sthitam ॥ puruSAdyaM ca sadyAMtaM brahmarUpaM catuSTayam ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ईशानस्यैव देवस्य चतुर्व्यूहपदे स्थितम् ॥ पुरुषाद्यं च सद्यांतं ब्रह्मरूपं चतुष्टयम् ॥ २५ ॥
It is situated at the foot of the four clusters of the northern god The fourfold form of the Brahman, beginning with the Purusha and ending with the present.
english translation
IzAnasyaiva devasya caturvyUhapade sthitam ॥ puruSAdyaM ca sadyAMtaM brahmarUpaM catuSTayam ॥ 25 ॥
hk transliteration by Sanscript