Shiva Purana
पंच ब्रह्मसमष्टिस्स्यादीशानं ब्रह्म विश्रुतम् ॥ पुरुषाद्यं तु तद्व्यष्टिस्सद्योजातान्तिकं मुने ॥ २६ ॥
The five Brahmans are composed of the northern Brahman known as the Lord. O sage that stick which is the beginning of the Purusha is immediately born.
english translation
paMca brahmasamaSTissyAdIzAnaM brahma vizrutam ॥ puruSAdyaM tu tadvyaSTissadyojAtAntikaM mune ॥ 26 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पंच ब्रह्मसमष्टिस्स्यादीशानं ब्रह्म विश्रुतम् ॥ पुरुषाद्यं तु तद्व्यष्टिस्सद्योजातान्तिकं मुने ॥ २६ ॥
The five Brahmans are composed of the northern Brahman known as the Lord. O sage that stick which is the beginning of the Purusha is immediately born.
english translation
paMca brahmasamaSTissyAdIzAnaM brahma vizrutam ॥ puruSAdyaM tu tadvyaSTissadyojAtAntikaM mune ॥ 26 ॥
hk transliteration by Sanscript