Shiva Purana
Progress:59.8%
चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः ॥ षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ॥ ११ ॥
The fourth and fifth meanings are indicative of the form of the Guru. The sixth meaning is the self-form of the disciple and the six kinds of meanings have been described.
english translation
caturthaH paJcamArthassyAdgururUpapradarzakaH ॥ SaSThazziSyAtmarUpo'rthaH SaDvidhArthAH prakIrttitAH ॥ 11 ॥
hk transliteration by Sanscriptतत्र मन्त्रस्वरूपन्ते वदामि मुनिसत्तम॥ येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः ॥ १२ ॥
O excellent sage, I shall explain to you the form of the mantra which makes a man possessed of perfect knowledge.
english translation
tatra mantrasvarUpante vadAmi munisattama॥ yena vijJAtamAtreNa mahAjJAnI bhavennaraH ॥ 12 ॥
hk transliteration by Sanscriptआद्यस्स्वरः पंचमश्च पञ्चमान्तस्ततः परः ॥ बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा ॥ १३ ॥
The first and the fifth vowels, the fifth letter of the fifth class of consonants, Bindu and Nāda these five letters are mentioned by the Vedas.
english translation
AdyassvaraH paMcamazca paJcamAntastataH paraH ॥ bindunAdau ca paJcArNAH proktA vedairna cAnyathA ॥ 13 ॥
hk transliteration by Sanscriptएतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥
एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥
english translation
etatsamaSTirUpo hi vedAdissamudAhRtaH ॥ nAdassarvvasamaSTiH syAdbiMdvADhyaM yaccatuSTayam ॥ 14 ॥
hk transliteration by Sanscriptव्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ॥ यंत्ररूपं शृणु प्राज्ञ शिवलिंगं तदेव हि ॥ १५ ॥
It is perfected in the form of a stick in the oṁkāra denoting Lord Śiva. O wise one hear the form of the instrument that is the Shiva Linga.
english translation
vyaSTirUpeNa saMsiddhaM praNave zivavAcake ॥ yaMtrarUpaM zRNu prAjJa zivaliMgaM tadeva hi ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:59.8%
चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः ॥ षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ॥ ११ ॥
The fourth and fifth meanings are indicative of the form of the Guru. The sixth meaning is the self-form of the disciple and the six kinds of meanings have been described.
english translation
caturthaH paJcamArthassyAdgururUpapradarzakaH ॥ SaSThazziSyAtmarUpo'rthaH SaDvidhArthAH prakIrttitAH ॥ 11 ॥
hk transliteration by Sanscriptतत्र मन्त्रस्वरूपन्ते वदामि मुनिसत्तम॥ येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः ॥ १२ ॥
O excellent sage, I shall explain to you the form of the mantra which makes a man possessed of perfect knowledge.
english translation
tatra mantrasvarUpante vadAmi munisattama॥ yena vijJAtamAtreNa mahAjJAnI bhavennaraH ॥ 12 ॥
hk transliteration by Sanscriptआद्यस्स्वरः पंचमश्च पञ्चमान्तस्ततः परः ॥ बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा ॥ १३ ॥
The first and the fifth vowels, the fifth letter of the fifth class of consonants, Bindu and Nāda these five letters are mentioned by the Vedas.
english translation
AdyassvaraH paMcamazca paJcamAntastataH paraH ॥ bindunAdau ca paJcArNAH proktA vedairna cAnyathA ॥ 13 ॥
hk transliteration by Sanscriptएतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥
एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥
english translation
etatsamaSTirUpo hi vedAdissamudAhRtaH ॥ nAdassarvvasamaSTiH syAdbiMdvADhyaM yaccatuSTayam ॥ 14 ॥
hk transliteration by Sanscriptव्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ॥ यंत्ररूपं शृणु प्राज्ञ शिवलिंगं तदेव हि ॥ १५ ॥
It is perfected in the form of a stick in the oṁkāra denoting Lord Śiva. O wise one hear the form of the instrument that is the Shiva Linga.
english translation
vyaSTirUpeNa saMsiddhaM praNave zivavAcake ॥ yaMtrarUpaM zRNu prAjJa zivaliMgaM tadeva hi ॥ 15 ॥
hk transliteration by Sanscript