Shiva Purana

Progress:59.8%

चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः ॥ षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ॥ ११ ॥

The fourth and fifth meanings are indicative of the form of the Guru. The sixth meaning is the self-form of the disciple and the six kinds of meanings have been described.

english translation

caturthaH paJcamArthassyAdgururUpapradarzakaH ॥ SaSThazziSyAtmarUpo'rthaH SaDvidhArthAH prakIrttitAH ॥ 11 ॥

hk transliteration by Sanscript

तत्र मन्त्रस्वरूपन्ते वदामि मुनिसत्तम॥ येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः ॥ १२ ॥

O excellent sage, I shall explain to you the form of the mantra which makes a man possessed of perfect knowledge.

english translation

tatra mantrasvarUpante vadAmi munisattama॥ yena vijJAtamAtreNa mahAjJAnI bhavennaraH ॥ 12 ॥

hk transliteration by Sanscript

आद्यस्स्वरः पंचमश्च पञ्चमान्तस्ततः परः ॥ बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा ॥ १३ ॥

The first and the fifth vowels, the fifth letter of the fifth class of consonants, Bindu and Nāda these five letters are mentioned by the Vedas.

english translation

AdyassvaraH paMcamazca paJcamAntastataH paraH ॥ bindunAdau ca paJcArNAH proktA vedairna cAnyathA ॥ 13 ॥

hk transliteration by Sanscript

एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥

एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ॥ नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ॥ १४ ॥

english translation

etatsamaSTirUpo hi vedAdissamudAhRtaH ॥ nAdassarvvasamaSTiH syAdbiMdvADhyaM yaccatuSTayam ॥ 14 ॥

hk transliteration by Sanscript

व्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ॥ यंत्ररूपं शृणु प्राज्ञ शिवलिंगं तदेव हि ॥ १५ ॥

It is perfected in the form of a stick in the oṁkāra denoting Lord Śiva. O wise one hear the form of the instrument that is the Shiva Linga.

english translation

vyaSTirUpeNa saMsiddhaM praNave zivavAcake ॥ yaMtrarUpaM zRNu prAjJa zivaliMgaM tadeva hi ॥ 15 ॥

hk transliteration by Sanscript