Shiva Purana
Progress:60.2%
सर्व्वाधस्ताल्लिखेत्पीठं तदूर्ध्वम्प्रथमं स्वरम् ॥ उवर्णं च तदूर्द्ध्वं स्थम्पवर्गान्तं तदूर्ध्वगम् ॥ १६ ॥
Write the seat below it all and the first vowel above it. The uvarna is above that and the end of the sthampavarga is above that.
english translation
sarvvAdhastAllikhetpIThaM tadUrdhvamprathamaM svaram ॥ uvarNaM ca tadUrddhvaM sthampavargAntaM tadUrdhvagam ॥ 16 ॥
hk transliteration by Sanscriptतन्मस्तकस्थं बिंदुं च तदूर्द्ध्वं नादमालिखेत् ॥ यंत्रे संपूर्णतां याति सर्वकामः प्रसिध्यति ॥ १७ ॥
The dot on the head of the demon should be drawn with the sound above it All desires are fulfilled in the instrument.
english translation
tanmastakasthaM biMduM ca tadUrddhvaM nAdamAlikhet ॥ yaMtre saMpUrNatAM yAti sarvakAmaH prasidhyati ॥ 17 ॥
hk transliteration by Sanscriptएतं यंत्रं समालिख्य प्रणवे नव वेष्टयेत् ॥ तदुत्थेनैव नादेन विद्यन्नादावसानकम् ॥ १८ ॥
The Yantra is encompassed by the Praṇava itself. The Nāda shall be known through the Nāda arising therefrom.
english translation
etaM yaMtraM samAlikhya praNave nava veSTayet ॥ tadutthenaiva nAdena vidyannAdAvasAnakam ॥ 18 ॥
hk transliteration by Sanscriptदेवतार्त्थम्प्रवक्ष्यामि गूढं सर्व्वत्र यन्मुने ॥ तव स्नेहाद्वामदेव यथा शंकरभाषितम् ॥ १९ ॥
O sage, I shall now explain the secret topic of the deity. I shall mention it, out of my affection to you, in the manner explained by Śiva.
english translation
devatArtthampravakSyAmi gUDhaM sarvvatra yanmune ॥ tava snehAdvAmadeva yathA zaMkarabhASitam ॥ 19 ॥
hk transliteration by Sanscriptसद्योजातम्प्रपद्यामीत्युपक्रम्य सदाशिवोम् ॥ इति प्राह श्रुतिस्तारं ब्रह्मपंचकवाचकम् ॥ २० ॥
Beginning with “I resort to the lord born all of a sudden” and concluding with “Sadā Śivam” the Vedic text clearly expresses the five Brahmans.
english translation
sadyojAtamprapadyAmItyupakramya sadAzivom ॥ iti prAha zrutistAraM brahmapaMcakavAcakam ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:60.2%
सर्व्वाधस्ताल्लिखेत्पीठं तदूर्ध्वम्प्रथमं स्वरम् ॥ उवर्णं च तदूर्द्ध्वं स्थम्पवर्गान्तं तदूर्ध्वगम् ॥ १६ ॥
Write the seat below it all and the first vowel above it. The uvarna is above that and the end of the sthampavarga is above that.
english translation
sarvvAdhastAllikhetpIThaM tadUrdhvamprathamaM svaram ॥ uvarNaM ca tadUrddhvaM sthampavargAntaM tadUrdhvagam ॥ 16 ॥
hk transliteration by Sanscriptतन्मस्तकस्थं बिंदुं च तदूर्द्ध्वं नादमालिखेत् ॥ यंत्रे संपूर्णतां याति सर्वकामः प्रसिध्यति ॥ १७ ॥
The dot on the head of the demon should be drawn with the sound above it All desires are fulfilled in the instrument.
english translation
tanmastakasthaM biMduM ca tadUrddhvaM nAdamAlikhet ॥ yaMtre saMpUrNatAM yAti sarvakAmaH prasidhyati ॥ 17 ॥
hk transliteration by Sanscriptएतं यंत्रं समालिख्य प्रणवे नव वेष्टयेत् ॥ तदुत्थेनैव नादेन विद्यन्नादावसानकम् ॥ १८ ॥
The Yantra is encompassed by the Praṇava itself. The Nāda shall be known through the Nāda arising therefrom.
english translation
etaM yaMtraM samAlikhya praNave nava veSTayet ॥ tadutthenaiva nAdena vidyannAdAvasAnakam ॥ 18 ॥
hk transliteration by Sanscriptदेवतार्त्थम्प्रवक्ष्यामि गूढं सर्व्वत्र यन्मुने ॥ तव स्नेहाद्वामदेव यथा शंकरभाषितम् ॥ १९ ॥
O sage, I shall now explain the secret topic of the deity. I shall mention it, out of my affection to you, in the manner explained by Śiva.
english translation
devatArtthampravakSyAmi gUDhaM sarvvatra yanmune ॥ tava snehAdvAmadeva yathA zaMkarabhASitam ॥ 19 ॥
hk transliteration by Sanscriptसद्योजातम्प्रपद्यामीत्युपक्रम्य सदाशिवोम् ॥ इति प्राह श्रुतिस्तारं ब्रह्मपंचकवाचकम् ॥ २० ॥
Beginning with “I resort to the lord born all of a sudden” and concluding with “Sadā Śivam” the Vedic text clearly expresses the five Brahmans.
english translation
sadyojAtamprapadyAmItyupakramya sadAzivom ॥ iti prAha zrutistAraM brahmapaMcakavAcakam ॥ 20 ॥
hk transliteration by Sanscript