Shiva Purana
चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः ॥ षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ॥ ११ ॥
The fourth and fifth meanings are indicative of the form of the Guru. The sixth meaning is the self-form of the disciple and the six kinds of meanings have been described.
english translation
caturthaH paJcamArthassyAdgururUpapradarzakaH ॥ SaSThazziSyAtmarUpo'rthaH SaDvidhArthAH prakIrttitAH ॥ 11 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः ॥ षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ॥ ११ ॥
The fourth and fifth meanings are indicative of the form of the Guru. The sixth meaning is the self-form of the disciple and the six kinds of meanings have been described.
english translation
caturthaH paJcamArthassyAdgururUpapradarzakaH ॥ SaSThazziSyAtmarUpo'rthaH SaDvidhArthAH prakIrttitAH ॥ 11 ॥
hk transliteration by Sanscript