Shiva Purana
गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ॥ वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ॥ ७३ ॥
Take the oṁkāra and go to the earth and the sea and converse with him Then chanting the mantra Vahnijaya with folded hands of water.
english translation
gRhItvA praNavaM bhUzca samudraM gaccha samvadet ॥ vahnijAyAM samuccAryya sodakAJjalinA tataH ॥ 73 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ॥ वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ॥ ७३ ॥
Take the oṁkāra and go to the earth and the sea and converse with him Then chanting the mantra Vahnijaya with folded hands of water.
english translation
gRhItvA praNavaM bhUzca samudraM gaccha samvadet ॥ vahnijAyAM samuccAryya sodakAJjalinA tataH ॥ 73 ॥
hk transliteration by Sanscript